Declension table of ?proṣitavatī

Deva

FeminineSingularDualPlural
Nominativeproṣitavatī proṣitavatyau proṣitavatyaḥ
Vocativeproṣitavati proṣitavatyau proṣitavatyaḥ
Accusativeproṣitavatīm proṣitavatyau proṣitavatīḥ
Instrumentalproṣitavatyā proṣitavatībhyām proṣitavatībhiḥ
Dativeproṣitavatyai proṣitavatībhyām proṣitavatībhyaḥ
Ablativeproṣitavatyāḥ proṣitavatībhyām proṣitavatībhyaḥ
Genitiveproṣitavatyāḥ proṣitavatyoḥ proṣitavatīnām
Locativeproṣitavatyām proṣitavatyoḥ proṣitavatīṣu

Compound proṣitavati - proṣitavatī -

Adverb -proṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria