Conjugation tables of ?plav

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstplavāmi plavāvaḥ plavāmaḥ
Secondplavasi plavathaḥ plavatha
Thirdplavati plavataḥ plavanti


MiddleSingularDualPlural
Firstplave plavāvahe plavāmahe
Secondplavase plavethe plavadhve
Thirdplavate plavete plavante


PassiveSingularDualPlural
Firstplavye plavyāvahe plavyāmahe
Secondplavyase plavyethe plavyadhve
Thirdplavyate plavyete plavyante


Imperfect

ActiveSingularDualPlural
Firstaplavam aplavāva aplavāma
Secondaplavaḥ aplavatam aplavata
Thirdaplavat aplavatām aplavan


MiddleSingularDualPlural
Firstaplave aplavāvahi aplavāmahi
Secondaplavathāḥ aplavethām aplavadhvam
Thirdaplavata aplavetām aplavanta


PassiveSingularDualPlural
Firstaplavye aplavyāvahi aplavyāmahi
Secondaplavyathāḥ aplavyethām aplavyadhvam
Thirdaplavyata aplavyetām aplavyanta


Optative

ActiveSingularDualPlural
Firstplaveyam plaveva plavema
Secondplaveḥ plavetam plaveta
Thirdplavet plavetām plaveyuḥ


MiddleSingularDualPlural
Firstplaveya plavevahi plavemahi
Secondplavethāḥ plaveyāthām plavedhvam
Thirdplaveta plaveyātām plaveran


PassiveSingularDualPlural
Firstplavyeya plavyevahi plavyemahi
Secondplavyethāḥ plavyeyāthām plavyedhvam
Thirdplavyeta plavyeyātām plavyeran


Imperative

ActiveSingularDualPlural
Firstplavāni plavāva plavāma
Secondplava plavatam plavata
Thirdplavatu plavatām plavantu


MiddleSingularDualPlural
Firstplavai plavāvahai plavāmahai
Secondplavasva plavethām plavadhvam
Thirdplavatām plavetām plavantām


PassiveSingularDualPlural
Firstplavyai plavyāvahai plavyāmahai
Secondplavyasva plavyethām plavyadhvam
Thirdplavyatām plavyetām plavyantām


Future

ActiveSingularDualPlural
Firstplaviṣyāmi plaviṣyāvaḥ plaviṣyāmaḥ
Secondplaviṣyasi plaviṣyathaḥ plaviṣyatha
Thirdplaviṣyati plaviṣyataḥ plaviṣyanti


MiddleSingularDualPlural
Firstplaviṣye plaviṣyāvahe plaviṣyāmahe
Secondplaviṣyase plaviṣyethe plaviṣyadhve
Thirdplaviṣyate plaviṣyete plaviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstplavitāsmi plavitāsvaḥ plavitāsmaḥ
Secondplavitāsi plavitāsthaḥ plavitāstha
Thirdplavitā plavitārau plavitāraḥ


Perfect

ActiveSingularDualPlural
Firstpaplāva paplava paplaviva paplavima
Secondpaplavitha paplavathuḥ paplava
Thirdpaplāva paplavatuḥ paplavuḥ


MiddleSingularDualPlural
Firstpaplave paplavivahe paplavimahe
Secondpaplaviṣe paplavāthe paplavidhve
Thirdpaplave paplavāte paplavire


Benedictive

ActiveSingularDualPlural
Firstplavyāsam plavyāsva plavyāsma
Secondplavyāḥ plavyāstam plavyāsta
Thirdplavyāt plavyāstām plavyāsuḥ

Participles

Past Passive Participle
plavta m. n. plavtā f.

Past Active Participle
plavtavat m. n. plavtavatī f.

Present Active Participle
plavat m. n. plavantī f.

Present Middle Participle
plavamāna m. n. plavamānā f.

Present Passive Participle
plavyamāna m. n. plavyamānā f.

Future Active Participle
plaviṣyat m. n. plaviṣyantī f.

Future Middle Participle
plaviṣyamāṇa m. n. plaviṣyamāṇā f.

Future Passive Participle
plavitavya m. n. plavitavyā f.

Future Passive Participle
plāvya m. n. plāvyā f.

Future Passive Participle
plavanīya m. n. plavanīyā f.

Perfect Active Participle
paplavvas m. n. paplavuṣī f.

Perfect Middle Participle
paplavāna m. n. paplavānā f.

Indeclinable forms

Infinitive
plavitum

Absolutive
plavtvā

Absolutive
-plavya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria