Conjugation tables of ?plav
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
plavāmi
plavāvaḥ
plavāmaḥ
Second
plavasi
plavathaḥ
plavatha
Third
plavati
plavataḥ
plavanti
Middle
Singular
Dual
Plural
First
plave
plavāvahe
plavāmahe
Second
plavase
plavethe
plavadhve
Third
plavate
plavete
plavante
Passive
Singular
Dual
Plural
First
plavye
plavyāvahe
plavyāmahe
Second
plavyase
plavyethe
plavyadhve
Third
plavyate
plavyete
plavyante
Imperfect
Active
Singular
Dual
Plural
First
aplavam
aplavāva
aplavāma
Second
aplavaḥ
aplavatam
aplavata
Third
aplavat
aplavatām
aplavan
Middle
Singular
Dual
Plural
First
aplave
aplavāvahi
aplavāmahi
Second
aplavathāḥ
aplavethām
aplavadhvam
Third
aplavata
aplavetām
aplavanta
Passive
Singular
Dual
Plural
First
aplavye
aplavyāvahi
aplavyāmahi
Second
aplavyathāḥ
aplavyethām
aplavyadhvam
Third
aplavyata
aplavyetām
aplavyanta
Optative
Active
Singular
Dual
Plural
First
plaveyam
plaveva
plavema
Second
plaveḥ
plavetam
plaveta
Third
plavet
plavetām
plaveyuḥ
Middle
Singular
Dual
Plural
First
plaveya
plavevahi
plavemahi
Second
plavethāḥ
plaveyāthām
plavedhvam
Third
plaveta
plaveyātām
plaveran
Passive
Singular
Dual
Plural
First
plavyeya
plavyevahi
plavyemahi
Second
plavyethāḥ
plavyeyāthām
plavyedhvam
Third
plavyeta
plavyeyātām
plavyeran
Imperative
Active
Singular
Dual
Plural
First
plavāni
plavāva
plavāma
Second
plava
plavatam
plavata
Third
plavatu
plavatām
plavantu
Middle
Singular
Dual
Plural
First
plavai
plavāvahai
plavāmahai
Second
plavasva
plavethām
plavadhvam
Third
plavatām
plavetām
plavantām
Passive
Singular
Dual
Plural
First
plavyai
plavyāvahai
plavyāmahai
Second
plavyasva
plavyethām
plavyadhvam
Third
plavyatām
plavyetām
plavyantām
Future
Active
Singular
Dual
Plural
First
plaviṣyāmi
plaviṣyāvaḥ
plaviṣyāmaḥ
Second
plaviṣyasi
plaviṣyathaḥ
plaviṣyatha
Third
plaviṣyati
plaviṣyataḥ
plaviṣyanti
Middle
Singular
Dual
Plural
First
plaviṣye
plaviṣyāvahe
plaviṣyāmahe
Second
plaviṣyase
plaviṣyethe
plaviṣyadhve
Third
plaviṣyate
plaviṣyete
plaviṣyante
Future2
Active
Singular
Dual
Plural
First
plavitāsmi
plavitāsvaḥ
plavitāsmaḥ
Second
plavitāsi
plavitāsthaḥ
plavitāstha
Third
plavitā
plavitārau
plavitāraḥ
Perfect
Active
Singular
Dual
Plural
First
paplāva
paplava
paplaviva
paplavima
Second
paplavitha
paplavathuḥ
paplava
Third
paplāva
paplavatuḥ
paplavuḥ
Middle
Singular
Dual
Plural
First
paplave
paplavivahe
paplavimahe
Second
paplaviṣe
paplavāthe
paplavidhve
Third
paplave
paplavāte
paplavire
Benedictive
Active
Singular
Dual
Plural
First
plavyāsam
plavyāsva
plavyāsma
Second
plavyāḥ
plavyāstam
plavyāsta
Third
plavyāt
plavyāstām
plavyāsuḥ
Participles
Past Passive Participle
plavta
m.
n.
plavtā
f.
Past Active Participle
plavtavat
m.
n.
plavtavatī
f.
Present Active Participle
plavat
m.
n.
plavantī
f.
Present Middle Participle
plavamāna
m.
n.
plavamānā
f.
Present Passive Participle
plavyamāna
m.
n.
plavyamānā
f.
Future Active Participle
plaviṣyat
m.
n.
plaviṣyantī
f.
Future Middle Participle
plaviṣyamāṇa
m.
n.
plaviṣyamāṇā
f.
Future Passive Participle
plavitavya
m.
n.
plavitavyā
f.
Future Passive Participle
plāvya
m.
n.
plāvyā
f.
Future Passive Participle
plavanīya
m.
n.
plavanīyā
f.
Perfect Active Participle
paplavvas
m.
n.
paplavuṣī
f.
Perfect Middle Participle
paplavāna
m.
n.
paplavānā
f.
Indeclinable forms
Infinitive
plavitum
Absolutive
plavtvā
Absolutive
-plavya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025