Declension table of ?paplavvas

Deva

NeuterSingularDualPlural
Nominativepaplavvat paplavuṣī paplavvāṃsi
Vocativepaplavvat paplavuṣī paplavvāṃsi
Accusativepaplavvat paplavuṣī paplavvāṃsi
Instrumentalpaplavuṣā paplavvadbhyām paplavvadbhiḥ
Dativepaplavuṣe paplavvadbhyām paplavvadbhyaḥ
Ablativepaplavuṣaḥ paplavvadbhyām paplavvadbhyaḥ
Genitivepaplavuṣaḥ paplavuṣoḥ paplavuṣām
Locativepaplavuṣi paplavuṣoḥ paplavvatsu

Compound paplavvat -

Adverb -paplavvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria