Declension table of ?plavantī

Deva

FeminineSingularDualPlural
Nominativeplavantī plavantyau plavantyaḥ
Vocativeplavanti plavantyau plavantyaḥ
Accusativeplavantīm plavantyau plavantīḥ
Instrumentalplavantyā plavantībhyām plavantībhiḥ
Dativeplavantyai plavantībhyām plavantībhyaḥ
Ablativeplavantyāḥ plavantībhyām plavantībhyaḥ
Genitiveplavantyāḥ plavantyoḥ plavantīnām
Locativeplavantyām plavantyoḥ plavantīṣu

Compound plavanti - plavantī -

Adverb -plavanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria