Declension table of ?plaviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeplaviṣyamāṇam plaviṣyamāṇe plaviṣyamāṇāni
Vocativeplaviṣyamāṇa plaviṣyamāṇe plaviṣyamāṇāni
Accusativeplaviṣyamāṇam plaviṣyamāṇe plaviṣyamāṇāni
Instrumentalplaviṣyamāṇena plaviṣyamāṇābhyām plaviṣyamāṇaiḥ
Dativeplaviṣyamāṇāya plaviṣyamāṇābhyām plaviṣyamāṇebhyaḥ
Ablativeplaviṣyamāṇāt plaviṣyamāṇābhyām plaviṣyamāṇebhyaḥ
Genitiveplaviṣyamāṇasya plaviṣyamāṇayoḥ plaviṣyamāṇānām
Locativeplaviṣyamāṇe plaviṣyamāṇayoḥ plaviṣyamāṇeṣu

Compound plaviṣyamāṇa -

Adverb -plaviṣyamāṇam -plaviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria