Declension table of ?paplavvas

Deva

MasculineSingularDualPlural
Nominativepaplavvān paplavvāṃsau paplavvāṃsaḥ
Vocativepaplavvan paplavvāṃsau paplavvāṃsaḥ
Accusativepaplavvāṃsam paplavvāṃsau paplavuṣaḥ
Instrumentalpaplavuṣā paplavvadbhyām paplavvadbhiḥ
Dativepaplavuṣe paplavvadbhyām paplavvadbhyaḥ
Ablativepaplavuṣaḥ paplavvadbhyām paplavvadbhyaḥ
Genitivepaplavuṣaḥ paplavuṣoḥ paplavuṣām
Locativepaplavuṣi paplavuṣoḥ paplavvatsu

Compound paplavvat -

Adverb -paplavvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria