Declension table of ?plavtavat

Deva

NeuterSingularDualPlural
Nominativeplavtavat plavtavantī plavtavatī plavtavanti
Vocativeplavtavat plavtavantī plavtavatī plavtavanti
Accusativeplavtavat plavtavantī plavtavatī plavtavanti
Instrumentalplavtavatā plavtavadbhyām plavtavadbhiḥ
Dativeplavtavate plavtavadbhyām plavtavadbhyaḥ
Ablativeplavtavataḥ plavtavadbhyām plavtavadbhyaḥ
Genitiveplavtavataḥ plavtavatoḥ plavtavatām
Locativeplavtavati plavtavatoḥ plavtavatsu

Adverb -plavtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria