तिङन्तावली ?प्लव्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमप्लवति प्लवतः प्लवन्ति
मध्यमप्लवसि प्लवथः प्लवथ
उत्तमप्लवामि प्लवावः प्लवामः


आत्मनेपदेएकद्विबहु
प्रथमप्लवते प्लवेते प्लवन्ते
मध्यमप्लवसे प्लवेथे प्लवध्वे
उत्तमप्लवे प्लवावहे प्लवामहे


कर्मणिएकद्विबहु
प्रथमप्लव्यते प्लव्येते प्लव्यन्ते
मध्यमप्लव्यसे प्लव्येथे प्लव्यध्वे
उत्तमप्लव्ये प्लव्यावहे प्लव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्लवत् अप्लवताम् अप्लवन्
मध्यमअप्लवः अप्लवतम् अप्लवत
उत्तमअप्लवम् अप्लवाव अप्लवाम


आत्मनेपदेएकद्विबहु
प्रथमअप्लवत अप्लवेताम् अप्लवन्त
मध्यमअप्लवथाः अप्लवेथाम् अप्लवध्वम्
उत्तमअप्लवे अप्लवावहि अप्लवामहि


कर्मणिएकद्विबहु
प्रथमअप्लव्यत अप्लव्येताम् अप्लव्यन्त
मध्यमअप्लव्यथाः अप्लव्येथाम् अप्लव्यध्वम्
उत्तमअप्लव्ये अप्लव्यावहि अप्लव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्लवेत् प्लवेताम् प्लवेयुः
मध्यमप्लवेः प्लवेतम् प्लवेत
उत्तमप्लवेयम् प्लवेव प्लवेम


आत्मनेपदेएकद्विबहु
प्रथमप्लवेत प्लवेयाताम् प्लवेरन्
मध्यमप्लवेथाः प्लवेयाथाम् प्लवेध्वम्
उत्तमप्लवेय प्लवेवहि प्लवेमहि


कर्मणिएकद्विबहु
प्रथमप्लव्येत प्लव्येयाताम् प्लव्येरन्
मध्यमप्लव्येथाः प्लव्येयाथाम् प्लव्येध्वम्
उत्तमप्लव्येय प्लव्येवहि प्लव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्लवतु प्लवताम् प्लवन्तु
मध्यमप्लव प्लवतम् प्लवत
उत्तमप्लवानि प्लवाव प्लवाम


आत्मनेपदेएकद्विबहु
प्रथमप्लवताम् प्लवेताम् प्लवन्ताम्
मध्यमप्लवस्व प्लवेथाम् प्लवध्वम्
उत्तमप्लवै प्लवावहै प्लवामहै


कर्मणिएकद्विबहु
प्रथमप्लव्यताम् प्लव्येताम् प्लव्यन्ताम्
मध्यमप्लव्यस्व प्लव्येथाम् प्लव्यध्वम्
उत्तमप्लव्यै प्लव्यावहै प्लव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्लविष्यति प्लविष्यतः प्लविष्यन्ति
मध्यमप्लविष्यसि प्लविष्यथः प्लविष्यथ
उत्तमप्लविष्यामि प्लविष्यावः प्लविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्लविष्यते प्लविष्येते प्लविष्यन्ते
मध्यमप्लविष्यसे प्लविष्येथे प्लविष्यध्वे
उत्तमप्लविष्ये प्लविष्यावहे प्लविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्लविता प्लवितारौ प्लवितारः
मध्यमप्लवितासि प्लवितास्थः प्लवितास्थ
उत्तमप्लवितास्मि प्लवितास्वः प्लवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपप्लाव पप्लवतुः पप्लवुः
मध्यमपप्लविथ पप्लवथुः पप्लव
उत्तमपप्लाव पप्लव पप्लविव पप्लविम


आत्मनेपदेएकद्विबहु
प्रथमपप्लवे पप्लवाते पप्लविरे
मध्यमपप्लविषे पप्लवाथे पप्लविध्वे
उत्तमपप्लवे पप्लविवहे पप्लविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमप्लव्यात् प्लव्यास्ताम् प्लव्यासुः
मध्यमप्लव्याः प्लव्यास्तम् प्लव्यास्त
उत्तमप्लव्यासम् प्लव्यास्व प्लव्यास्म

कृदन्त

क्त
प्लव्त m. n. प्लव्ता f.

क्तवतु
प्लव्तवत् m. n. प्लव्तवती f.

शतृ
प्लवत् m. n. प्लवन्ती f.

शानच्
प्लवमान m. n. प्लवमाना f.

शानच् कर्मणि
प्लव्यमान m. n. प्लव्यमाना f.

लुडादेश पर
प्लविष्यत् m. n. प्लविष्यन्ती f.

लुडादेश आत्म
प्लविष्यमाण m. n. प्लविष्यमाणा f.

तव्य
प्लवितव्य m. n. प्लवितव्या f.

यत्
प्लाव्य m. n. प्लाव्या f.

अनीयर्
प्लवनीय m. n. प्लवनीया f.

लिडादेश पर
पप्लव्वस् m. n. पप्लवुषी f.

लिडादेश आत्म
पप्लवान m. n. पप्लवाना f.

अव्यय

तुमुन्
प्लवितुम्

क्त्वा
प्लव्त्वा

ल्यप्
॰प्लव्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria