Declension table of ?paplavāna

Deva

MasculineSingularDualPlural
Nominativepaplavānaḥ paplavānau paplavānāḥ
Vocativepaplavāna paplavānau paplavānāḥ
Accusativepaplavānam paplavānau paplavānān
Instrumentalpaplavānena paplavānābhyām paplavānaiḥ paplavānebhiḥ
Dativepaplavānāya paplavānābhyām paplavānebhyaḥ
Ablativepaplavānāt paplavānābhyām paplavānebhyaḥ
Genitivepaplavānasya paplavānayoḥ paplavānānām
Locativepaplavāne paplavānayoḥ paplavāneṣu

Compound paplavāna -

Adverb -paplavānam -paplavānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria