Declension table of ?plaviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeplaviṣyamāṇaḥ plaviṣyamāṇau plaviṣyamāṇāḥ
Vocativeplaviṣyamāṇa plaviṣyamāṇau plaviṣyamāṇāḥ
Accusativeplaviṣyamāṇam plaviṣyamāṇau plaviṣyamāṇān
Instrumentalplaviṣyamāṇena plaviṣyamāṇābhyām plaviṣyamāṇaiḥ plaviṣyamāṇebhiḥ
Dativeplaviṣyamāṇāya plaviṣyamāṇābhyām plaviṣyamāṇebhyaḥ
Ablativeplaviṣyamāṇāt plaviṣyamāṇābhyām plaviṣyamāṇebhyaḥ
Genitiveplaviṣyamāṇasya plaviṣyamāṇayoḥ plaviṣyamāṇānām
Locativeplaviṣyamāṇe plaviṣyamāṇayoḥ plaviṣyamāṇeṣu

Compound plaviṣyamāṇa -

Adverb -plaviṣyamāṇam -plaviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria