Declension table of ?plaviṣyat

Deva

MasculineSingularDualPlural
Nominativeplaviṣyan plaviṣyantau plaviṣyantaḥ
Vocativeplaviṣyan plaviṣyantau plaviṣyantaḥ
Accusativeplaviṣyantam plaviṣyantau plaviṣyataḥ
Instrumentalplaviṣyatā plaviṣyadbhyām plaviṣyadbhiḥ
Dativeplaviṣyate plaviṣyadbhyām plaviṣyadbhyaḥ
Ablativeplaviṣyataḥ plaviṣyadbhyām plaviṣyadbhyaḥ
Genitiveplaviṣyataḥ plaviṣyatoḥ plaviṣyatām
Locativeplaviṣyati plaviṣyatoḥ plaviṣyatsu

Compound plaviṣyat -

Adverb -plaviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria