Declension table of ?plavta

Deva

NeuterSingularDualPlural
Nominativeplavtam plavte plavtāni
Vocativeplavta plavte plavtāni
Accusativeplavtam plavte plavtāni
Instrumentalplavtena plavtābhyām plavtaiḥ
Dativeplavtāya plavtābhyām plavtebhyaḥ
Ablativeplavtāt plavtābhyām plavtebhyaḥ
Genitiveplavtasya plavtayoḥ plavtānām
Locativeplavte plavtayoḥ plavteṣu

Compound plavta -

Adverb -plavtam -plavtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria