Declension table of ?plavyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | plavyamānam | plavyamāne | plavyamānāni |
Vocative | plavyamāna | plavyamāne | plavyamānāni |
Accusative | plavyamānam | plavyamāne | plavyamānāni |
Instrumental | plavyamānena | plavyamānābhyām | plavyamānaiḥ |
Dative | plavyamānāya | plavyamānābhyām | plavyamānebhyaḥ |
Ablative | plavyamānāt | plavyamānābhyām | plavyamānebhyaḥ |
Genitive | plavyamānasya | plavyamānayoḥ | plavyamānānām |
Locative | plavyamāne | plavyamānayoḥ | plavyamāneṣu |