Declension table of ?plavtavat

Deva

MasculineSingularDualPlural
Nominativeplavtavān plavtavantau plavtavantaḥ
Vocativeplavtavan plavtavantau plavtavantaḥ
Accusativeplavtavantam plavtavantau plavtavataḥ
Instrumentalplavtavatā plavtavadbhyām plavtavadbhiḥ
Dativeplavtavate plavtavadbhyām plavtavadbhyaḥ
Ablativeplavtavataḥ plavtavadbhyām plavtavadbhyaḥ
Genitiveplavtavataḥ plavtavatoḥ plavtavatām
Locativeplavtavati plavtavatoḥ plavtavatsu

Compound plavtavat -

Adverb -plavtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria