Conjugation tables of ?parv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstparvāmi parvāvaḥ parvāmaḥ
Secondparvasi parvathaḥ parvatha
Thirdparvati parvataḥ parvanti


MiddleSingularDualPlural
Firstparve parvāvahe parvāmahe
Secondparvase parvethe parvadhve
Thirdparvate parvete parvante


PassiveSingularDualPlural
Firstparvye parvyāvahe parvyāmahe
Secondparvyase parvyethe parvyadhve
Thirdparvyate parvyete parvyante


Imperfect

ActiveSingularDualPlural
Firstaparvam aparvāva aparvāma
Secondaparvaḥ aparvatam aparvata
Thirdaparvat aparvatām aparvan


MiddleSingularDualPlural
Firstaparve aparvāvahi aparvāmahi
Secondaparvathāḥ aparvethām aparvadhvam
Thirdaparvata aparvetām aparvanta


PassiveSingularDualPlural
Firstaparvye aparvyāvahi aparvyāmahi
Secondaparvyathāḥ aparvyethām aparvyadhvam
Thirdaparvyata aparvyetām aparvyanta


Optative

ActiveSingularDualPlural
Firstparveyam parveva parvema
Secondparveḥ parvetam parveta
Thirdparvet parvetām parveyuḥ


MiddleSingularDualPlural
Firstparveya parvevahi parvemahi
Secondparvethāḥ parveyāthām parvedhvam
Thirdparveta parveyātām parveran


PassiveSingularDualPlural
Firstparvyeya parvyevahi parvyemahi
Secondparvyethāḥ parvyeyāthām parvyedhvam
Thirdparvyeta parvyeyātām parvyeran


Imperative

ActiveSingularDualPlural
Firstparvāṇi parvāva parvāma
Secondparva parvatam parvata
Thirdparvatu parvatām parvantu


MiddleSingularDualPlural
Firstparvai parvāvahai parvāmahai
Secondparvasva parvethām parvadhvam
Thirdparvatām parvetām parvantām


PassiveSingularDualPlural
Firstparvyai parvyāvahai parvyāmahai
Secondparvyasva parvyethām parvyadhvam
Thirdparvyatām parvyetām parvyantām


Future

ActiveSingularDualPlural
Firstparviṣyāmi parviṣyāvaḥ parviṣyāmaḥ
Secondparviṣyasi parviṣyathaḥ parviṣyatha
Thirdparviṣyati parviṣyataḥ parviṣyanti


MiddleSingularDualPlural
Firstparviṣye parviṣyāvahe parviṣyāmahe
Secondparviṣyase parviṣyethe parviṣyadhve
Thirdparviṣyate parviṣyete parviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstparvitāsmi parvitāsvaḥ parvitāsmaḥ
Secondparvitāsi parvitāsthaḥ parvitāstha
Thirdparvitā parvitārau parvitāraḥ


Perfect

ActiveSingularDualPlural
Firstpaparva paparviva paparvima
Secondpaparvitha paparvathuḥ paparva
Thirdpaparva paparvatuḥ paparvuḥ


MiddleSingularDualPlural
Firstpaparve paparvivahe paparvimahe
Secondpaparviṣe paparvāthe paparvidhve
Thirdpaparve paparvāte paparvire


Benedictive

ActiveSingularDualPlural
Firstparvyāsam parvyāsva parvyāsma
Secondparvyāḥ parvyāstam parvyāsta
Thirdparvyāt parvyāstām parvyāsuḥ

Participles

Past Passive Participle
parvita m. n. parvitā f.

Past Active Participle
parvitavat m. n. parvitavatī f.

Present Active Participle
parvat m. n. parvantī f.

Present Middle Participle
parvamāṇa m. n. parvamāṇā f.

Present Passive Participle
parvyamāṇa m. n. parvyamāṇā f.

Future Active Participle
parviṣyat m. n. parviṣyantī f.

Future Middle Participle
parviṣyamāṇa m. n. parviṣyamāṇā f.

Future Passive Participle
parvitavya m. n. parvitavyā f.

Future Passive Participle
parvya m. n. parvyā f.

Future Passive Participle
parvaṇīya m. n. parvaṇīyā f.

Perfect Active Participle
paparvvas m. n. paparvuṣī f.

Perfect Middle Participle
paparvāṇa m. n. paparvāṇā f.

Indeclinable forms

Infinitive
parvitum

Absolutive
parvitvā

Absolutive
-parvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria