Declension table of ?parviṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parviṣyat | parviṣyantī parviṣyatī | parviṣyanti |
Vocative | parviṣyat | parviṣyantī parviṣyatī | parviṣyanti |
Accusative | parviṣyat | parviṣyantī parviṣyatī | parviṣyanti |
Instrumental | parviṣyatā | parviṣyadbhyām | parviṣyadbhiḥ |
Dative | parviṣyate | parviṣyadbhyām | parviṣyadbhyaḥ |
Ablative | parviṣyataḥ | parviṣyadbhyām | parviṣyadbhyaḥ |
Genitive | parviṣyataḥ | parviṣyatoḥ | parviṣyatām |
Locative | parviṣyati | parviṣyatoḥ | parviṣyatsu |