Declension table of ?parvaṇīyā

Deva

FeminineSingularDualPlural
Nominativeparvaṇīyā parvaṇīye parvaṇīyāḥ
Vocativeparvaṇīye parvaṇīye parvaṇīyāḥ
Accusativeparvaṇīyām parvaṇīye parvaṇīyāḥ
Instrumentalparvaṇīyayā parvaṇīyābhyām parvaṇīyābhiḥ
Dativeparvaṇīyāyai parvaṇīyābhyām parvaṇīyābhyaḥ
Ablativeparvaṇīyāyāḥ parvaṇīyābhyām parvaṇīyābhyaḥ
Genitiveparvaṇīyāyāḥ parvaṇīyayoḥ parvaṇīyānām
Locativeparvaṇīyāyām parvaṇīyayoḥ parvaṇīyāsu

Adverb -parvaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria