Declension table of ?parvat

Deva

NeuterSingularDualPlural
Nominativeparvat parvantī parvatī parvanti
Vocativeparvat parvantī parvatī parvanti
Accusativeparvat parvantī parvatī parvanti
Instrumentalparvatā parvadbhyām parvadbhiḥ
Dativeparvate parvadbhyām parvadbhyaḥ
Ablativeparvataḥ parvadbhyām parvadbhyaḥ
Genitiveparvataḥ parvatoḥ parvatām
Locativeparvati parvatoḥ parvatsu

Adverb -parvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria