Declension table of ?parviṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parviṣyantī | parviṣyantyau | parviṣyantyaḥ |
Vocative | parviṣyanti | parviṣyantyau | parviṣyantyaḥ |
Accusative | parviṣyantīm | parviṣyantyau | parviṣyantīḥ |
Instrumental | parviṣyantyā | parviṣyantībhyām | parviṣyantībhiḥ |
Dative | parviṣyantyai | parviṣyantībhyām | parviṣyantībhyaḥ |
Ablative | parviṣyantyāḥ | parviṣyantībhyām | parviṣyantībhyaḥ |
Genitive | parviṣyantyāḥ | parviṣyantyoḥ | parviṣyantīnām |
Locative | parviṣyantyām | parviṣyantyoḥ | parviṣyantīṣu |