Declension table of ?parviṣyantī

Deva

FeminineSingularDualPlural
Nominativeparviṣyantī parviṣyantyau parviṣyantyaḥ
Vocativeparviṣyanti parviṣyantyau parviṣyantyaḥ
Accusativeparviṣyantīm parviṣyantyau parviṣyantīḥ
Instrumentalparviṣyantyā parviṣyantībhyām parviṣyantībhiḥ
Dativeparviṣyantyai parviṣyantībhyām parviṣyantībhyaḥ
Ablativeparviṣyantyāḥ parviṣyantībhyām parviṣyantībhyaḥ
Genitiveparviṣyantyāḥ parviṣyantyoḥ parviṣyantīnām
Locativeparviṣyantyām parviṣyantyoḥ parviṣyantīṣu

Compound parviṣyanti - parviṣyantī -

Adverb -parviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria