Declension table of ?parvyamāṇā

Deva

FeminineSingularDualPlural
Nominativeparvyamāṇā parvyamāṇe parvyamāṇāḥ
Vocativeparvyamāṇe parvyamāṇe parvyamāṇāḥ
Accusativeparvyamāṇām parvyamāṇe parvyamāṇāḥ
Instrumentalparvyamāṇayā parvyamāṇābhyām parvyamāṇābhiḥ
Dativeparvyamāṇāyai parvyamāṇābhyām parvyamāṇābhyaḥ
Ablativeparvyamāṇāyāḥ parvyamāṇābhyām parvyamāṇābhyaḥ
Genitiveparvyamāṇāyāḥ parvyamāṇayoḥ parvyamāṇānām
Locativeparvyamāṇāyām parvyamāṇayoḥ parvyamāṇāsu

Adverb -parvyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria