Declension table of ?parvamāṇā

Deva

FeminineSingularDualPlural
Nominativeparvamāṇā parvamāṇe parvamāṇāḥ
Vocativeparvamāṇe parvamāṇe parvamāṇāḥ
Accusativeparvamāṇām parvamāṇe parvamāṇāḥ
Instrumentalparvamāṇayā parvamāṇābhyām parvamāṇābhiḥ
Dativeparvamāṇāyai parvamāṇābhyām parvamāṇābhyaḥ
Ablativeparvamāṇāyāḥ parvamāṇābhyām parvamāṇābhyaḥ
Genitiveparvamāṇāyāḥ parvamāṇayoḥ parvamāṇānām
Locativeparvamāṇāyām parvamāṇayoḥ parvamāṇāsu

Adverb -parvamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria