Declension table of ?parvyamāṇa

Deva

NeuterSingularDualPlural
Nominativeparvyamāṇam parvyamāṇe parvyamāṇāni
Vocativeparvyamāṇa parvyamāṇe parvyamāṇāni
Accusativeparvyamāṇam parvyamāṇe parvyamāṇāni
Instrumentalparvyamāṇena parvyamāṇābhyām parvyamāṇaiḥ
Dativeparvyamāṇāya parvyamāṇābhyām parvyamāṇebhyaḥ
Ablativeparvyamāṇāt parvyamāṇābhyām parvyamāṇebhyaḥ
Genitiveparvyamāṇasya parvyamāṇayoḥ parvyamāṇānām
Locativeparvyamāṇe parvyamāṇayoḥ parvyamāṇeṣu

Compound parvyamāṇa -

Adverb -parvyamāṇam -parvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria