Declension table of parvaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parvaṇīyaḥ | parvaṇīyau | parvaṇīyāḥ |
Vocative | parvaṇīya | parvaṇīyau | parvaṇīyāḥ |
Accusative | parvaṇīyam | parvaṇīyau | parvaṇīyān |
Instrumental | parvaṇīyena | parvaṇīyābhyām | parvaṇīyaiḥ |
Dative | parvaṇīyāya | parvaṇīyābhyām | parvaṇīyebhyaḥ |
Ablative | parvaṇīyāt | parvaṇīyābhyām | parvaṇīyebhyaḥ |
Genitive | parvaṇīyasya | parvaṇīyayoḥ | parvaṇīyānām |
Locative | parvaṇīye | parvaṇīyayoḥ | parvaṇīyeṣu |