Declension table of ?parvaṇīya

Deva

MasculineSingularDualPlural
Nominativeparvaṇīyaḥ parvaṇīyau parvaṇīyāḥ
Vocativeparvaṇīya parvaṇīyau parvaṇīyāḥ
Accusativeparvaṇīyam parvaṇīyau parvaṇīyān
Instrumentalparvaṇīyena parvaṇīyābhyām parvaṇīyaiḥ parvaṇīyebhiḥ
Dativeparvaṇīyāya parvaṇīyābhyām parvaṇīyebhyaḥ
Ablativeparvaṇīyāt parvaṇīyābhyām parvaṇīyebhyaḥ
Genitiveparvaṇīyasya parvaṇīyayoḥ parvaṇīyānām
Locativeparvaṇīye parvaṇīyayoḥ parvaṇīyeṣu

Compound parvaṇīya -

Adverb -parvaṇīyam -parvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria