Declension table of ?parvitā

Deva

FeminineSingularDualPlural
Nominativeparvitā parvite parvitāḥ
Vocativeparvite parvite parvitāḥ
Accusativeparvitām parvite parvitāḥ
Instrumentalparvitayā parvitābhyām parvitābhiḥ
Dativeparvitāyai parvitābhyām parvitābhyaḥ
Ablativeparvitāyāḥ parvitābhyām parvitābhyaḥ
Genitiveparvitāyāḥ parvitayoḥ parvitānām
Locativeparvitāyām parvitayoḥ parvitāsu

Adverb -parvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria