Declension table of ?parvya

Deva

MasculineSingularDualPlural
Nominativeparvyaḥ parvyau parvyāḥ
Vocativeparvya parvyau parvyāḥ
Accusativeparvyam parvyau parvyān
Instrumentalparvyeṇa parvyābhyām parvyaiḥ parvyebhiḥ
Dativeparvyāya parvyābhyām parvyebhyaḥ
Ablativeparvyāt parvyābhyām parvyebhyaḥ
Genitiveparvyasya parvyayoḥ parvyāṇām
Locativeparvye parvyayoḥ parvyeṣu

Compound parvya -

Adverb -parvyam -parvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria