Declension table of ?paparvuṣī

Deva

FeminineSingularDualPlural
Nominativepaparvuṣī paparvuṣyau paparvuṣyaḥ
Vocativepaparvuṣi paparvuṣyau paparvuṣyaḥ
Accusativepaparvuṣīm paparvuṣyau paparvuṣīḥ
Instrumentalpaparvuṣyā paparvuṣībhyām paparvuṣībhiḥ
Dativepaparvuṣyai paparvuṣībhyām paparvuṣībhyaḥ
Ablativepaparvuṣyāḥ paparvuṣībhyām paparvuṣībhyaḥ
Genitivepaparvuṣyāḥ paparvuṣyoḥ paparvuṣīṇām
Locativepaparvuṣyām paparvuṣyoḥ paparvuṣīṣu

Compound paparvuṣi - paparvuṣī -

Adverb -paparvuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria