Declension table of ?parviṣyat

Deva

MasculineSingularDualPlural
Nominativeparviṣyan parviṣyantau parviṣyantaḥ
Vocativeparviṣyan parviṣyantau parviṣyantaḥ
Accusativeparviṣyantam parviṣyantau parviṣyataḥ
Instrumentalparviṣyatā parviṣyadbhyām parviṣyadbhiḥ
Dativeparviṣyate parviṣyadbhyām parviṣyadbhyaḥ
Ablativeparviṣyataḥ parviṣyadbhyām parviṣyadbhyaḥ
Genitiveparviṣyataḥ parviṣyatoḥ parviṣyatām
Locativeparviṣyati parviṣyatoḥ parviṣyatsu

Compound parviṣyat -

Adverb -parviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria