Conjugation tables of ?parṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstparṣāmi parṣāvaḥ parṣāmaḥ
Secondparṣasi parṣathaḥ parṣatha
Thirdparṣati parṣataḥ parṣanti


MiddleSingularDualPlural
Firstparṣe parṣāvahe parṣāmahe
Secondparṣase parṣethe parṣadhve
Thirdparṣate parṣete parṣante


PassiveSingularDualPlural
Firstparṣye parṣyāvahe parṣyāmahe
Secondparṣyase parṣyethe parṣyadhve
Thirdparṣyate parṣyete parṣyante


Imperfect

ActiveSingularDualPlural
Firstaparṣam aparṣāva aparṣāma
Secondaparṣaḥ aparṣatam aparṣata
Thirdaparṣat aparṣatām aparṣan


MiddleSingularDualPlural
Firstaparṣe aparṣāvahi aparṣāmahi
Secondaparṣathāḥ aparṣethām aparṣadhvam
Thirdaparṣata aparṣetām aparṣanta


PassiveSingularDualPlural
Firstaparṣye aparṣyāvahi aparṣyāmahi
Secondaparṣyathāḥ aparṣyethām aparṣyadhvam
Thirdaparṣyata aparṣyetām aparṣyanta


Optative

ActiveSingularDualPlural
Firstparṣeyam parṣeva parṣema
Secondparṣeḥ parṣetam parṣeta
Thirdparṣet parṣetām parṣeyuḥ


MiddleSingularDualPlural
Firstparṣeya parṣevahi parṣemahi
Secondparṣethāḥ parṣeyāthām parṣedhvam
Thirdparṣeta parṣeyātām parṣeran


PassiveSingularDualPlural
Firstparṣyeya parṣyevahi parṣyemahi
Secondparṣyethāḥ parṣyeyāthām parṣyedhvam
Thirdparṣyeta parṣyeyātām parṣyeran


Imperative

ActiveSingularDualPlural
Firstparṣāṇi parṣāva parṣāma
Secondparṣa parṣatam parṣata
Thirdparṣatu parṣatām parṣantu


MiddleSingularDualPlural
Firstparṣai parṣāvahai parṣāmahai
Secondparṣasva parṣethām parṣadhvam
Thirdparṣatām parṣetām parṣantām


PassiveSingularDualPlural
Firstparṣyai parṣyāvahai parṣyāmahai
Secondparṣyasva parṣyethām parṣyadhvam
Thirdparṣyatām parṣyetām parṣyantām


Future

ActiveSingularDualPlural
Firstparṣiṣyāmi parṣiṣyāvaḥ parṣiṣyāmaḥ
Secondparṣiṣyasi parṣiṣyathaḥ parṣiṣyatha
Thirdparṣiṣyati parṣiṣyataḥ parṣiṣyanti


MiddleSingularDualPlural
Firstparṣiṣye parṣiṣyāvahe parṣiṣyāmahe
Secondparṣiṣyase parṣiṣyethe parṣiṣyadhve
Thirdparṣiṣyate parṣiṣyete parṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstparṣitāsmi parṣitāsvaḥ parṣitāsmaḥ
Secondparṣitāsi parṣitāsthaḥ parṣitāstha
Thirdparṣitā parṣitārau parṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpaparṣa paparṣiva paparṣima
Secondpaparṣitha paparṣathuḥ paparṣa
Thirdpaparṣa paparṣatuḥ paparṣuḥ


MiddleSingularDualPlural
Firstpaparṣe paparṣivahe paparṣimahe
Secondpaparṣiṣe paparṣāthe paparṣidhve
Thirdpaparṣe paparṣāte paparṣire


Benedictive

ActiveSingularDualPlural
Firstparṣyāsam parṣyāsva parṣyāsma
Secondparṣyāḥ parṣyāstam parṣyāsta
Thirdparṣyāt parṣyāstām parṣyāsuḥ

Participles

Past Passive Participle
parṣita m. n. parṣitā f.

Past Active Participle
parṣitavat m. n. parṣitavatī f.

Present Active Participle
parṣat m. n. parṣantī f.

Present Middle Participle
parṣamāṇa m. n. parṣamāṇā f.

Present Passive Participle
parṣyamāṇa m. n. parṣyamāṇā f.

Future Active Participle
parṣiṣyat m. n. parṣiṣyantī f.

Future Middle Participle
parṣiṣyamāṇa m. n. parṣiṣyamāṇā f.

Future Passive Participle
parṣitavya m. n. parṣitavyā f.

Future Passive Participle
parṣya m. n. parṣyā f.

Future Passive Participle
parṣaṇīya m. n. parṣaṇīyā f.

Perfect Active Participle
paparṣvas m. n. paparṣuṣī f.

Perfect Middle Participle
paparṣāṇa m. n. paparṣāṇā f.

Indeclinable forms

Infinitive
parṣitum

Absolutive
parṣitvā

Absolutive
-parṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria