Declension table of ?parṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeparṣiṣyantī parṣiṣyantyau parṣiṣyantyaḥ
Vocativeparṣiṣyanti parṣiṣyantyau parṣiṣyantyaḥ
Accusativeparṣiṣyantīm parṣiṣyantyau parṣiṣyantīḥ
Instrumentalparṣiṣyantyā parṣiṣyantībhyām parṣiṣyantībhiḥ
Dativeparṣiṣyantyai parṣiṣyantībhyām parṣiṣyantībhyaḥ
Ablativeparṣiṣyantyāḥ parṣiṣyantībhyām parṣiṣyantībhyaḥ
Genitiveparṣiṣyantyāḥ parṣiṣyantyoḥ parṣiṣyantīnām
Locativeparṣiṣyantyām parṣiṣyantyoḥ parṣiṣyantīṣu

Compound parṣiṣyanti - parṣiṣyantī -

Adverb -parṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria