Declension table of ?parṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeparṣyamāṇaḥ parṣyamāṇau parṣyamāṇāḥ
Vocativeparṣyamāṇa parṣyamāṇau parṣyamāṇāḥ
Accusativeparṣyamāṇam parṣyamāṇau parṣyamāṇān
Instrumentalparṣyamāṇena parṣyamāṇābhyām parṣyamāṇaiḥ parṣyamāṇebhiḥ
Dativeparṣyamāṇāya parṣyamāṇābhyām parṣyamāṇebhyaḥ
Ablativeparṣyamāṇāt parṣyamāṇābhyām parṣyamāṇebhyaḥ
Genitiveparṣyamāṇasya parṣyamāṇayoḥ parṣyamāṇānām
Locativeparṣyamāṇe parṣyamāṇayoḥ parṣyamāṇeṣu

Compound parṣyamāṇa -

Adverb -parṣyamāṇam -parṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria