Declension table of ?paparṣvas

Deva

NeuterSingularDualPlural
Nominativepaparṣvat paparṣuṣī paparṣvāṃsi
Vocativepaparṣvat paparṣuṣī paparṣvāṃsi
Accusativepaparṣvat paparṣuṣī paparṣvāṃsi
Instrumentalpaparṣuṣā paparṣvadbhyām paparṣvadbhiḥ
Dativepaparṣuṣe paparṣvadbhyām paparṣvadbhyaḥ
Ablativepaparṣuṣaḥ paparṣvadbhyām paparṣvadbhyaḥ
Genitivepaparṣuṣaḥ paparṣuṣoḥ paparṣuṣām
Locativepaparṣuṣi paparṣuṣoḥ paparṣvatsu

Compound paparṣvat -

Adverb -paparṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria