Declension table of ?parṣitavyā

Deva

FeminineSingularDualPlural
Nominativeparṣitavyā parṣitavye parṣitavyāḥ
Vocativeparṣitavye parṣitavye parṣitavyāḥ
Accusativeparṣitavyām parṣitavye parṣitavyāḥ
Instrumentalparṣitavyayā parṣitavyābhyām parṣitavyābhiḥ
Dativeparṣitavyāyai parṣitavyābhyām parṣitavyābhyaḥ
Ablativeparṣitavyāyāḥ parṣitavyābhyām parṣitavyābhyaḥ
Genitiveparṣitavyāyāḥ parṣitavyayoḥ parṣitavyānām
Locativeparṣitavyāyām parṣitavyayoḥ parṣitavyāsu

Adverb -parṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria