Declension table of ?parṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeparṣiṣyamāṇā parṣiṣyamāṇe parṣiṣyamāṇāḥ
Vocativeparṣiṣyamāṇe parṣiṣyamāṇe parṣiṣyamāṇāḥ
Accusativeparṣiṣyamāṇām parṣiṣyamāṇe parṣiṣyamāṇāḥ
Instrumentalparṣiṣyamāṇayā parṣiṣyamāṇābhyām parṣiṣyamāṇābhiḥ
Dativeparṣiṣyamāṇāyai parṣiṣyamāṇābhyām parṣiṣyamāṇābhyaḥ
Ablativeparṣiṣyamāṇāyāḥ parṣiṣyamāṇābhyām parṣiṣyamāṇābhyaḥ
Genitiveparṣiṣyamāṇāyāḥ parṣiṣyamāṇayoḥ parṣiṣyamāṇānām
Locativeparṣiṣyamāṇāyām parṣiṣyamāṇayoḥ parṣiṣyamāṇāsu

Adverb -parṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria