Declension table of ?parṣya

Deva

NeuterSingularDualPlural
Nominativeparṣyam parṣye parṣyāṇi
Vocativeparṣya parṣye parṣyāṇi
Accusativeparṣyam parṣye parṣyāṇi
Instrumentalparṣyeṇa parṣyābhyām parṣyaiḥ
Dativeparṣyāya parṣyābhyām parṣyebhyaḥ
Ablativeparṣyāt parṣyābhyām parṣyebhyaḥ
Genitiveparṣyasya parṣyayoḥ parṣyāṇām
Locativeparṣye parṣyayoḥ parṣyeṣu

Compound parṣya -

Adverb -parṣyam -parṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria