Declension table of ?parṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeparṣaṇīyam parṣaṇīye parṣaṇīyāni
Vocativeparṣaṇīya parṣaṇīye parṣaṇīyāni
Accusativeparṣaṇīyam parṣaṇīye parṣaṇīyāni
Instrumentalparṣaṇīyena parṣaṇīyābhyām parṣaṇīyaiḥ
Dativeparṣaṇīyāya parṣaṇīyābhyām parṣaṇīyebhyaḥ
Ablativeparṣaṇīyāt parṣaṇīyābhyām parṣaṇīyebhyaḥ
Genitiveparṣaṇīyasya parṣaṇīyayoḥ parṣaṇīyānām
Locativeparṣaṇīye parṣaṇīyayoḥ parṣaṇīyeṣu

Compound parṣaṇīya -

Adverb -parṣaṇīyam -parṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria