Declension table of ?parṣat

Deva

MasculineSingularDualPlural
Nominativeparṣan parṣantau parṣantaḥ
Vocativeparṣan parṣantau parṣantaḥ
Accusativeparṣantam parṣantau parṣataḥ
Instrumentalparṣatā parṣadbhyām parṣadbhiḥ
Dativeparṣate parṣadbhyām parṣadbhyaḥ
Ablativeparṣataḥ parṣadbhyām parṣadbhyaḥ
Genitiveparṣataḥ parṣatoḥ parṣatām
Locativeparṣati parṣatoḥ parṣatsu

Compound parṣat -

Adverb -parṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria