Declension table of ?parṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeparṣyamāṇam parṣyamāṇe parṣyamāṇāni
Vocativeparṣyamāṇa parṣyamāṇe parṣyamāṇāni
Accusativeparṣyamāṇam parṣyamāṇe parṣyamāṇāni
Instrumentalparṣyamāṇena parṣyamāṇābhyām parṣyamāṇaiḥ
Dativeparṣyamāṇāya parṣyamāṇābhyām parṣyamāṇebhyaḥ
Ablativeparṣyamāṇāt parṣyamāṇābhyām parṣyamāṇebhyaḥ
Genitiveparṣyamāṇasya parṣyamāṇayoḥ parṣyamāṇānām
Locativeparṣyamāṇe parṣyamāṇayoḥ parṣyamāṇeṣu

Compound parṣyamāṇa -

Adverb -parṣyamāṇam -parṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria