Declension table of ?parṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeparṣiṣyamāṇaḥ parṣiṣyamāṇau parṣiṣyamāṇāḥ
Vocativeparṣiṣyamāṇa parṣiṣyamāṇau parṣiṣyamāṇāḥ
Accusativeparṣiṣyamāṇam parṣiṣyamāṇau parṣiṣyamāṇān
Instrumentalparṣiṣyamāṇena parṣiṣyamāṇābhyām parṣiṣyamāṇaiḥ parṣiṣyamāṇebhiḥ
Dativeparṣiṣyamāṇāya parṣiṣyamāṇābhyām parṣiṣyamāṇebhyaḥ
Ablativeparṣiṣyamāṇāt parṣiṣyamāṇābhyām parṣiṣyamāṇebhyaḥ
Genitiveparṣiṣyamāṇasya parṣiṣyamāṇayoḥ parṣiṣyamāṇānām
Locativeparṣiṣyamāṇe parṣiṣyamāṇayoḥ parṣiṣyamāṇeṣu

Compound parṣiṣyamāṇa -

Adverb -parṣiṣyamāṇam -parṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria