Declension table of ?parṣitavatī

Deva

FeminineSingularDualPlural
Nominativeparṣitavatī parṣitavatyau parṣitavatyaḥ
Vocativeparṣitavati parṣitavatyau parṣitavatyaḥ
Accusativeparṣitavatīm parṣitavatyau parṣitavatīḥ
Instrumentalparṣitavatyā parṣitavatībhyām parṣitavatībhiḥ
Dativeparṣitavatyai parṣitavatībhyām parṣitavatībhyaḥ
Ablativeparṣitavatyāḥ parṣitavatībhyām parṣitavatībhyaḥ
Genitiveparṣitavatyāḥ parṣitavatyoḥ parṣitavatīnām
Locativeparṣitavatyām parṣitavatyoḥ parṣitavatīṣu

Compound parṣitavati - parṣitavatī -

Adverb -parṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria