तिङन्तावली ?पर्ष्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पर्षति
पर्षतः
पर्षन्ति
मध्यम
पर्षसि
पर्षथः
पर्षथ
उत्तम
पर्षामि
पर्षावः
पर्षामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पर्षते
पर्षेते
पर्षन्ते
मध्यम
पर्षसे
पर्षेथे
पर्षध्वे
उत्तम
पर्षे
पर्षावहे
पर्षामहे
कर्मणि
एक
द्वि
बहु
प्रथम
पर्ष्यते
पर्ष्येते
पर्ष्यन्ते
मध्यम
पर्ष्यसे
पर्ष्येथे
पर्ष्यध्वे
उत्तम
पर्ष्ये
पर्ष्यावहे
पर्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपर्षत्
अपर्षताम्
अपर्षन्
मध्यम
अपर्षः
अपर्षतम्
अपर्षत
उत्तम
अपर्षम्
अपर्षाव
अपर्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अपर्षत
अपर्षेताम्
अपर्षन्त
मध्यम
अपर्षथाः
अपर्षेथाम्
अपर्षध्वम्
उत्तम
अपर्षे
अपर्षावहि
अपर्षामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अपर्ष्यत
अपर्ष्येताम्
अपर्ष्यन्त
मध्यम
अपर्ष्यथाः
अपर्ष्येथाम्
अपर्ष्यध्वम्
उत्तम
अपर्ष्ये
अपर्ष्यावहि
अपर्ष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पर्षेत्
पर्षेताम्
पर्षेयुः
मध्यम
पर्षेः
पर्षेतम्
पर्षेत
उत्तम
पर्षेयम्
पर्षेव
पर्षेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पर्षेत
पर्षेयाताम्
पर्षेरन्
मध्यम
पर्षेथाः
पर्षेयाथाम्
पर्षेध्वम्
उत्तम
पर्षेय
पर्षेवहि
पर्षेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
पर्ष्येत
पर्ष्येयाताम्
पर्ष्येरन्
मध्यम
पर्ष्येथाः
पर्ष्येयाथाम्
पर्ष्येध्वम्
उत्तम
पर्ष्येय
पर्ष्येवहि
पर्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पर्षतु
पर्षताम्
पर्षन्तु
मध्यम
पर्ष
पर्षतम्
पर्षत
उत्तम
पर्षाणि
पर्षाव
पर्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पर्षताम्
पर्षेताम्
पर्षन्ताम्
मध्यम
पर्षस्व
पर्षेथाम्
पर्षध्वम्
उत्तम
पर्षै
पर्षावहै
पर्षामहै
कर्मणि
एक
द्वि
बहु
प्रथम
पर्ष्यताम्
पर्ष्येताम्
पर्ष्यन्ताम्
मध्यम
पर्ष्यस्व
पर्ष्येथाम्
पर्ष्यध्वम्
उत्तम
पर्ष्यै
पर्ष्यावहै
पर्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पर्षिष्यति
पर्षिष्यतः
पर्षिष्यन्ति
मध्यम
पर्षिष्यसि
पर्षिष्यथः
पर्षिष्यथ
उत्तम
पर्षिष्यामि
पर्षिष्यावः
पर्षिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पर्षिष्यते
पर्षिष्येते
पर्षिष्यन्ते
मध्यम
पर्षिष्यसे
पर्षिष्येथे
पर्षिष्यध्वे
उत्तम
पर्षिष्ये
पर्षिष्यावहे
पर्षिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पर्षिता
पर्षितारौ
पर्षितारः
मध्यम
पर्षितासि
पर्षितास्थः
पर्षितास्थ
उत्तम
पर्षितास्मि
पर्षितास्वः
पर्षितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पपर्ष
पपर्षतुः
पपर्षुः
मध्यम
पपर्षिथ
पपर्षथुः
पपर्ष
उत्तम
पपर्ष
पपर्षिव
पपर्षिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पपर्षे
पपर्षाते
पपर्षिरे
मध्यम
पपर्षिषे
पपर्षाथे
पपर्षिध्वे
उत्तम
पपर्षे
पपर्षिवहे
पपर्षिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पर्ष्यात्
पर्ष्यास्ताम्
पर्ष्यासुः
मध्यम
पर्ष्याः
पर्ष्यास्तम्
पर्ष्यास्त
उत्तम
पर्ष्यासम्
पर्ष्यास्व
पर्ष्यास्म
कृदन्त
क्त
पर्षित
m.
n.
पर्षिता
f.
क्तवतु
पर्षितवत्
m.
n.
पर्षितवती
f.
शतृ
पर्षत्
m.
n.
पर्षन्ती
f.
शानच्
पर्षमाण
m.
n.
पर्षमाणा
f.
शानच् कर्मणि
पर्ष्यमाण
m.
n.
पर्ष्यमाणा
f.
लुडादेश पर
पर्षिष्यत्
m.
n.
पर्षिष्यन्ती
f.
लुडादेश आत्म
पर्षिष्यमाण
m.
n.
पर्षिष्यमाणा
f.
तव्य
पर्षितव्य
m.
n.
पर्षितव्या
f.
यत्
पर्ष्य
m.
n.
पर्ष्या
f.
अनीयर्
पर्षणीय
m.
n.
पर्षणीया
f.
लिडादेश पर
पपर्ष्वस्
m.
n.
पपर्षुषी
f.
लिडादेश आत्म
पपर्षाण
m.
n.
पपर्षाणा
f.
अव्यय
तुमुन्
पर्षितुम्
क्त्वा
पर्षित्वा
ल्यप्
॰पर्ष्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024