Conjugation tables of ?ninv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstninvāmi ninvāvaḥ ninvāmaḥ
Secondninvasi ninvathaḥ ninvatha
Thirdninvati ninvataḥ ninvanti


MiddleSingularDualPlural
Firstninve ninvāvahe ninvāmahe
Secondninvase ninvethe ninvadhve
Thirdninvate ninvete ninvante


PassiveSingularDualPlural
Firstninvye ninvyāvahe ninvyāmahe
Secondninvyase ninvyethe ninvyadhve
Thirdninvyate ninvyete ninvyante


Imperfect

ActiveSingularDualPlural
Firstaninvam aninvāva aninvāma
Secondaninvaḥ aninvatam aninvata
Thirdaninvat aninvatām aninvan


MiddleSingularDualPlural
Firstaninve aninvāvahi aninvāmahi
Secondaninvathāḥ aninvethām aninvadhvam
Thirdaninvata aninvetām aninvanta


PassiveSingularDualPlural
Firstaninvye aninvyāvahi aninvyāmahi
Secondaninvyathāḥ aninvyethām aninvyadhvam
Thirdaninvyata aninvyetām aninvyanta


Optative

ActiveSingularDualPlural
Firstninveyam ninveva ninvema
Secondninveḥ ninvetam ninveta
Thirdninvet ninvetām ninveyuḥ


MiddleSingularDualPlural
Firstninveya ninvevahi ninvemahi
Secondninvethāḥ ninveyāthām ninvedhvam
Thirdninveta ninveyātām ninveran


PassiveSingularDualPlural
Firstninvyeya ninvyevahi ninvyemahi
Secondninvyethāḥ ninvyeyāthām ninvyedhvam
Thirdninvyeta ninvyeyātām ninvyeran


Imperative

ActiveSingularDualPlural
Firstninvāni ninvāva ninvāma
Secondninva ninvatam ninvata
Thirdninvatu ninvatām ninvantu


MiddleSingularDualPlural
Firstninvai ninvāvahai ninvāmahai
Secondninvasva ninvethām ninvadhvam
Thirdninvatām ninvetām ninvantām


PassiveSingularDualPlural
Firstninvyai ninvyāvahai ninvyāmahai
Secondninvyasva ninvyethām ninvyadhvam
Thirdninvyatām ninvyetām ninvyantām


Future

ActiveSingularDualPlural
Firstninviṣyāmi ninviṣyāvaḥ ninviṣyāmaḥ
Secondninviṣyasi ninviṣyathaḥ ninviṣyatha
Thirdninviṣyati ninviṣyataḥ ninviṣyanti


MiddleSingularDualPlural
Firstninviṣye ninviṣyāvahe ninviṣyāmahe
Secondninviṣyase ninviṣyethe ninviṣyadhve
Thirdninviṣyate ninviṣyete ninviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstninvitāsmi ninvitāsvaḥ ninvitāsmaḥ
Secondninvitāsi ninvitāsthaḥ ninvitāstha
Thirdninvitā ninvitārau ninvitāraḥ


Perfect

ActiveSingularDualPlural
Firstnininva nininviva nininvima
Secondnininvitha nininvathuḥ nininva
Thirdnininva nininvatuḥ nininvuḥ


MiddleSingularDualPlural
Firstnininve nininvivahe nininvimahe
Secondnininviṣe nininvāthe nininvidhve
Thirdnininve nininvāte nininvire


Benedictive

ActiveSingularDualPlural
Firstninvyāsam ninvyāsva ninvyāsma
Secondninvyāḥ ninvyāstam ninvyāsta
Thirdninvyāt ninvyāstām ninvyāsuḥ

Participles

Past Passive Participle
ninvita m. n. ninvitā f.

Past Active Participle
ninvitavat m. n. ninvitavatī f.

Present Active Participle
ninvat m. n. ninvantī f.

Present Middle Participle
ninvamāna m. n. ninvamānā f.

Present Passive Participle
ninvyamāna m. n. ninvyamānā f.

Future Active Participle
ninviṣyat m. n. ninviṣyantī f.

Future Middle Participle
ninviṣyamāṇa m. n. ninviṣyamāṇā f.

Future Passive Participle
ninvitavya m. n. ninvitavyā f.

Future Passive Participle
ninvya m. n. ninvyā f.

Future Passive Participle
ninvanīya m. n. ninvanīyā f.

Perfect Active Participle
nininvvas m. n. nininvuṣī f.

Perfect Middle Participle
nininvāna m. n. nininvānā f.

Indeclinable forms

Infinitive
ninvitum

Absolutive
ninvitvā

Absolutive
-ninvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria