Declension table of ?ninviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeninviṣyamāṇā ninviṣyamāṇe ninviṣyamāṇāḥ
Vocativeninviṣyamāṇe ninviṣyamāṇe ninviṣyamāṇāḥ
Accusativeninviṣyamāṇām ninviṣyamāṇe ninviṣyamāṇāḥ
Instrumentalninviṣyamāṇayā ninviṣyamāṇābhyām ninviṣyamāṇābhiḥ
Dativeninviṣyamāṇāyai ninviṣyamāṇābhyām ninviṣyamāṇābhyaḥ
Ablativeninviṣyamāṇāyāḥ ninviṣyamāṇābhyām ninviṣyamāṇābhyaḥ
Genitiveninviṣyamāṇāyāḥ ninviṣyamāṇayoḥ ninviṣyamāṇānām
Locativeninviṣyamāṇāyām ninviṣyamāṇayoḥ ninviṣyamāṇāsu

Adverb -ninviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria