Declension table of ?nininvāna

Deva

MasculineSingularDualPlural
Nominativenininvānaḥ nininvānau nininvānāḥ
Vocativenininvāna nininvānau nininvānāḥ
Accusativenininvānam nininvānau nininvānān
Instrumentalnininvānena nininvānābhyām nininvānaiḥ nininvānebhiḥ
Dativenininvānāya nininvānābhyām nininvānebhyaḥ
Ablativenininvānāt nininvānābhyām nininvānebhyaḥ
Genitivenininvānasya nininvānayoḥ nininvānānām
Locativenininvāne nininvānayoḥ nininvāneṣu

Compound nininvāna -

Adverb -nininvānam -nininvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria