Declension table of ?ninvita

Deva

MasculineSingularDualPlural
Nominativeninvitaḥ ninvitau ninvitāḥ
Vocativeninvita ninvitau ninvitāḥ
Accusativeninvitam ninvitau ninvitān
Instrumentalninvitena ninvitābhyām ninvitaiḥ ninvitebhiḥ
Dativeninvitāya ninvitābhyām ninvitebhyaḥ
Ablativeninvitāt ninvitābhyām ninvitebhyaḥ
Genitiveninvitasya ninvitayoḥ ninvitānām
Locativeninvite ninvitayoḥ ninviteṣu

Compound ninvita -

Adverb -ninvitam -ninvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria