Declension table of ?ninvitavya

Deva

MasculineSingularDualPlural
Nominativeninvitavyaḥ ninvitavyau ninvitavyāḥ
Vocativeninvitavya ninvitavyau ninvitavyāḥ
Accusativeninvitavyam ninvitavyau ninvitavyān
Instrumentalninvitavyena ninvitavyābhyām ninvitavyaiḥ ninvitavyebhiḥ
Dativeninvitavyāya ninvitavyābhyām ninvitavyebhyaḥ
Ablativeninvitavyāt ninvitavyābhyām ninvitavyebhyaḥ
Genitiveninvitavyasya ninvitavyayoḥ ninvitavyānām
Locativeninvitavye ninvitavyayoḥ ninvitavyeṣu

Compound ninvitavya -

Adverb -ninvitavyam -ninvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria