Declension table of ?ninvyamāna

Deva

NeuterSingularDualPlural
Nominativeninvyamānam ninvyamāne ninvyamānāni
Vocativeninvyamāna ninvyamāne ninvyamānāni
Accusativeninvyamānam ninvyamāne ninvyamānāni
Instrumentalninvyamānena ninvyamānābhyām ninvyamānaiḥ
Dativeninvyamānāya ninvyamānābhyām ninvyamānebhyaḥ
Ablativeninvyamānāt ninvyamānābhyām ninvyamānebhyaḥ
Genitiveninvyamānasya ninvyamānayoḥ ninvyamānānām
Locativeninvyamāne ninvyamānayoḥ ninvyamāneṣu

Compound ninvyamāna -

Adverb -ninvyamānam -ninvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria