Declension table of ?nininvāna

Deva

NeuterSingularDualPlural
Nominativenininvānam nininvāne nininvānāni
Vocativenininvāna nininvāne nininvānāni
Accusativenininvānam nininvāne nininvānāni
Instrumentalnininvānena nininvānābhyām nininvānaiḥ
Dativenininvānāya nininvānābhyām nininvānebhyaḥ
Ablativenininvānāt nininvānābhyām nininvānebhyaḥ
Genitivenininvānasya nininvānayoḥ nininvānānām
Locativenininvāne nininvānayoḥ nininvāneṣu

Compound nininvāna -

Adverb -nininvānam -nininvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria