Declension table of ?ninvitavat

Deva

MasculineSingularDualPlural
Nominativeninvitavān ninvitavantau ninvitavantaḥ
Vocativeninvitavan ninvitavantau ninvitavantaḥ
Accusativeninvitavantam ninvitavantau ninvitavataḥ
Instrumentalninvitavatā ninvitavadbhyām ninvitavadbhiḥ
Dativeninvitavate ninvitavadbhyām ninvitavadbhyaḥ
Ablativeninvitavataḥ ninvitavadbhyām ninvitavadbhyaḥ
Genitiveninvitavataḥ ninvitavatoḥ ninvitavatām
Locativeninvitavati ninvitavatoḥ ninvitavatsu

Compound ninvitavat -

Adverb -ninvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria