Declension table of ?ninvanīya

Deva

MasculineSingularDualPlural
Nominativeninvanīyaḥ ninvanīyau ninvanīyāḥ
Vocativeninvanīya ninvanīyau ninvanīyāḥ
Accusativeninvanīyam ninvanīyau ninvanīyān
Instrumentalninvanīyena ninvanīyābhyām ninvanīyaiḥ ninvanīyebhiḥ
Dativeninvanīyāya ninvanīyābhyām ninvanīyebhyaḥ
Ablativeninvanīyāt ninvanīyābhyām ninvanīyebhyaḥ
Genitiveninvanīyasya ninvanīyayoḥ ninvanīyānām
Locativeninvanīye ninvanīyayoḥ ninvanīyeṣu

Compound ninvanīya -

Adverb -ninvanīyam -ninvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria