Declension table of ?ninvita

Deva

NeuterSingularDualPlural
Nominativeninvitam ninvite ninvitāni
Vocativeninvita ninvite ninvitāni
Accusativeninvitam ninvite ninvitāni
Instrumentalninvitena ninvitābhyām ninvitaiḥ
Dativeninvitāya ninvitābhyām ninvitebhyaḥ
Ablativeninvitāt ninvitābhyām ninvitebhyaḥ
Genitiveninvitasya ninvitayoḥ ninvitānām
Locativeninvite ninvitayoḥ ninviteṣu

Compound ninvita -

Adverb -ninvitam -ninvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria